The smart Trick of bhairav kavach That Nobody is Discussing

Wiki Article



यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम्

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

यस्मै कस्मै न दातव्यं कवचेशं सुदुर्लभम्

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

उपासनास्तवके श्रीबटुकभैरवोपासनाध्याये भैरव तन्त्रे देवीरहस्योक्तं

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

  

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।



कुंकुमेनाप्टगन्धेन गोरोचनैश्च केशरैः।

Bhairava is recognized as Bhairavar or Vairavar in Tamil, where he is frequently presented to be a Grama devata or village guardian who safeguards the devotee in eight here directions (ettu tikku).

इदं कवचमज्ञात्वा काल (काली) यो भजते नरः ।

तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।

Report this wiki page